A 156-8 Tārārahasyavṛtti
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 156/8
Title: Tārārahasyavṛtti
Dimensions: 29 x 8.5 cm x 91 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 811
Acc No.: NAK 1/1074
Remarks: A 1365/8
Reel No. A 156-8 Inventory No. 76891
Title Tārārahasyavṛtti
Author Śaṃkarācāryya
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari, Devanagari
Material Nepali paper
State complete
Size 29.5 x 8.5 cm
Folios 84
Lines per Folio 7
Foliation figures in the right-hand margin of the verso; in the fols. 27, 28 and continuously from 38 (the second one) onwards, figures in the upper left-hand margin and in the lower right-hand margin on the verso, and form 71 the foliation has been corrected.
Scribe Lakṣarāma
Date of Copying NS 811
Place of Deposit NAK
Accession No. 1/1074
Manuscript Features
Folio numbers 38 , 49 and 63 appears two times but text is not repeated.
Excerpts
Beginning
❖ oṃ namas tārāyai ||
ūrjjitānandagahanāṃ, sarvvadevasvarūpiṇīṃ |
parāṃ vāgrūpiṇīṃ vande, mahānīlasarasvatīṃ ||
nīlatantraṃ samādāya, siddhisāsvataṃ paraṃ |
vīratantraṃ matsyasūktaṃ gāndharvaṃ †heravīn† tathā |
guruṇāñ (!) ca mataṃ jñātvā gurubhiḥ saha mātṛkāḥ |
kṛtā śrīśaṃkareṇeṣā (!) tārārahasyavṛttikā || (fol. 1v1–3)
End
upahāso na karttavyo yathāśāstrasamīritaṃ |
vidheyam asya marmmajñair ddhīrā baddho yam añjaliḥ ||
laṃbodarasya pautreṇa kamarākalasūnunā (!) |
alekhi śaṃkareṇaiṣaā vāsanādivinirṇṇayaḥ || || (fol. 83r1–3)
Colophon
iti tārārahasyavṛttau vāsanātattvanirṇṇayaḥ ṣaḍdaśamaḥ (!) paṭalaḥ || 16 ||
samāpteyaṃ tārārahasyavṛttir itiḥ (!) || ||
saṃlekhiteyaṃ (!) prarahasyavṛtti (!) nepālikābde vasurudra nepālasamvatsare || hemante prathame māse śuklatṛtṝtiyāthau (!) tadā || || saṃvat 811 mārggaśiraśuklatṛtṝyātithau (!) || || lakṣarāmaṇadayakā || rāmacandrana coyā julo || śubham astu sarvvadā || ❖ || ❖
nepālahāyane jāte, mātaṃgaśūlisaṃyute |
mārggaśīrṣe śite (!) pakṣe, tṛtīyāravivāsare,||
pūrṇṇaṃ kṛtvā prajatnena, lakṣarāmeṇa dhīmatā ||
rahasyavṛrttiṃ (!) tārāyāḥ, rahayāṃcakrire (!) mudā || (!) || (fol. 83r3–7)
Microfilm Details
Reel No. A 156/8
Date of Filming 11-10-1971
Exposures 93
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of flos. 27v–28r, 32v–33r 53v–54r, ; 45r and 45v has been microfilmed in reverse order. Retake on A 1365/8.
Catalogued by BK
Date 27-04-2007