A 156-8 Tārārahasyavṛtti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 156/8
Title: Tārārahasyavṛtti
Dimensions: 29 x 8.5 cm x 91 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 811
Acc No.: NAK 1/1074
Remarks: A 1365/8


Reel No. A 156-8 Inventory No. 76891

Title Tārārahasyavṛtti

Author Śaṃkarācāryya

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari, Devanagari

Material Nepali paper

State complete

Size 29.5 x 8.5 cm

Folios 84

Lines per Folio 7

Foliation figures in the right-hand margin of the verso; in the fols. 27, 28 and continuously from 38 (the second one) onwards, figures in the upper left-hand margin and in the lower right-hand margin on the verso, and form 71 the foliation has been corrected.

Scribe Lakṣarāma

Date of Copying NS 811

Place of Deposit NAK

Accession No. 1/1074

Manuscript Features

Folio numbers 38 , 49 and 63 appears two times but text is not repeated.

Excerpts

Beginning

❖ oṃ namas tārāyai ||

ūrjjitānandagahanāṃ, sarvvadevasvarūpiṇīṃ |

parāṃ vāgrūpiṇīṃ vande, mahānīlasarasvatīṃ ||

nīlatantraṃ samādāya, siddhisāsvataṃ paraṃ |

vīratantraṃ matsyasūktaṃ gāndharvaṃ †heravīn† tathā |

guruṇāñ (!) ca mataṃ jñātvā gurubhiḥ saha mātṛkāḥ |

kṛtā śrīśaṃkareṇeṣā (!) tārārahasyavṛttikā || (fol. 1v1–3)

End

upahāso na karttavyo yathāśāstrasamīritaṃ |

vidheyam asya marmmajñair ddhīrā baddho yam añjaliḥ ||

laṃbodarasya pautreṇa kamarākalasūnunā (!) |

alekhi śaṃkareṇaiṣaā vāsanādivinirṇṇayaḥ ||   || (fol. 83r1–3)

Colophon

iti tārārahasyavṛttau vāsanātattvanirṇṇayaḥ ṣaḍdaśamaḥ (!) paṭalaḥ || 16 ||

samāpteyaṃ tārārahasyavṛttir itiḥ (!) ||  ||

saṃlekhiteyaṃ (!) prarahasyavṛtti (!) nepālikābde vasurudra nepālasamvatsare || hemante prathame māse śuklatṛtṝtiyāthau (!) tadā ||  || saṃvat 811 mārggaśiraśuklatṛtṝyātithau (!) ||  || lakṣarāmaṇadayakā || rāmacandrana coyā julo || śubham astu sarvvadā || ❖ || ❖

nepālahāyane jāte, mātaṃgaśūlisaṃyute |

mārggaśīrṣe śite (!) pakṣe, tṛtīyāravivāsare,||

pūrṇṇaṃ kṛtvā prajatnena, lakṣarāmeṇa dhīmatā ||

rahasyavṛrttiṃ (!) tārāyāḥ, rahayāṃcakrire (!) mudā || (!)    || (fol. 83r3–7)

Microfilm Details

Reel No. A 156/8

Date of Filming 11-10-1971

Exposures 93

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of flos. 27v–28r, 32v–33r 53v–54r, ; 45r and 45v has been microfilmed in reverse order. Retake on A 1365/8.

Catalogued by BK

Date 27-04-2007